Indecorous Sanskrit Meaning
अनुचित, अनुपयुक्त, अयुक्त, अयोग्य, अविनीत, अशिष्ट, असङ्गत
Definition
यः सभ्यः नास्ति।
न अच्छः।
यद् कामपूर्णम् अस्ति।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यस्य व्यवहारः प्रवृत्तिः चरित्रं वा साधु नास्ति।
यद् समाजे स्वीकृतं नास्ति।
Example
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तस्य कामुका वार्ता मह्यं न रोचते।
भीमसेनः गदया कृते युद्धे निपुणः आसीत्।
असाधुभिः शिशुभिः सह मा खेल।
भवत्सदृशेन पुरुषेण अनुपयुक्तायाः भाषायाः प्रयोगः न कर्तव्यः।
Metal in SanskritMoisture in SanskritHemorrhoid in SanskritMaternity in SanskritShining in SanskritPeacock in SanskritChop-chop in SanskritWin in SanskritHall Porter in SanskritCutting in SanskritDecked in SanskritBark in SanskritSprightliness in SanskritSelf-seeker in SanskritClean-handed in SanskritNation in SanskritNervus in SanskritYore in SanskritMandarin in SanskritOftentimes in Sanskrit