Indelible Sanskrit Meaning
अक्षर
Definition
यद् निवारितुं न शक्यते।
यः न क्षरति।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
सर्वदा यः केनापि सह अस्ति दीर्घकालं यावत् तिष्ठति इति वा।
यः कार्यात् निवृत्तेः नियतस्य कालस्य वयः यावत् प्रचलति।
Example
जातस्य ही मृत्युः ध्रुवः।
भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।
संसारे किमपि वस्तु नित्यम् नास्ति।
भ्राता वित्तकोशे स्थायि कार्यं प्राप्तवान्।
Make Up One's Mind in SanskritWorking Person in SanskritGreek in SanskritHave On in SanskritPot in SanskritRancor in SanskritNim Tree in SanskritHitting in SanskritGood Fortune in SanskritCamphor in SanskritSlow in SanskritAil in SanskritBehaviour in SanskritPuzzle in SanskritUnattractive in SanskritImprint in SanskritImpression in SanskritNitre in SanskritArcheologist in SanskritResolution in Sanskrit