Indestructible Sanskrit Meaning
अनुच्छेद्य
Definition
यः नश्वरः नास्ति।
यद् विभक्तं नास्ति।
यत् दारयितुं भङ्क्तुं वा न शक्यते।
यः छेत्तुं न शक्यते।
विनाशस्य अभावः।
Example
आत्मा अमरः अस्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
एषः तन्त्रीः दरणीयः नास्ति।
मित्रयोः अनुच्छेद्यः सम्बन्धः अस्ति।
किं भवान् जगति वस्तूनाम् अविनाशस्य कल्पनां कर्तुं शक्नोति।
Awful in SanskritApace in SanskritInstigator in SanskritKing in SanskritPabulum in SanskritPrestigiousness in SanskritRefuge in SanskritPeregrine in SanskritCommingle in SanskritCover in SanskritBusy in SanskritPalpitate in SanskritClove in SanskritGlue in SanskritForesighted in SanskritAcquire in SanskritVesture in SanskritCore in SanskritForgo in SanskritVoluptuous in Sanskrit