Indeterminate Sanskrit Meaning
अनियत, अनिर्णीत, अनिर्दिष्ट, अनिर्धारित, अनिश्चित, अपरिमित, अलक्षणँ, अलक्षित, अविवक्षित, अव्यवस्थित, वैकल्पिक, सन्दिग्ध
Definition
द्वयोः बहुषु वा एकस्य स्वेच्छया चयनम्।
यद् निर्धारितम् नास्ति।
यद् नियतं नास्ति।
स्वस्य कर्तव्यविषये अनभिज्ञः।
Example
प्रश्नपत्रिकायां द्वौ अनिवार्यौ तथा च चत्वारः वैकल्पिकाः प्रश्नाः सन्ति।
अवकाशात् सर्वाणि यानानि अनिर्धारिते समये गच्छन्ति।
अप्रतिपन्नः मनुष्यः उद्योगात् निष्कासितः।
Pronunciation in SanskritBeset in SanskritReturn in SanskritSqueeze in SanskritHydrargyrum in SanskritMast in SanskritMeshwork in SanskritOrder in SanskritTwenty-six in SanskritNear in SanskritEnquiry in SanskritSeizure in SanskritAdorn in SanskritHole in SanskritSudra in SanskritRedevelopment in SanskritMake Water in SanskritMr in SanskritBeat in SanskritWish in Sanskrit