Indian Sanskrit Meaning
भारतीय, हिन्दुस्थायिन्
Definition
भारतस्य भारतसम्बन्धी वा।
देवनागरीलिप्यां लिख्यमाना सा भाषा या भारतदेशस्य उत्तरभागे मध्यभागे च अधिकतया सम्भाष्यते।
हिन्दीभाषायाः प्रारम्भिकं स्वरूपम्।
सः विषयः यस्मिन् हिन्दी इत्यस्यायाः भाषायाः साहित्यव्याकरणादीनाम् अध्ययनं भवति।
Example
बहुषु दिनेषु यावत् भारतीया जनता दास्यत्वम् अन्वभूत्।
हिन्दीभाषा भारतदेशस्य राजभाषा अस्ति।
तिरङ्गाध्वजः भारतीयानां गौरवम् अस्ति।
हिंदुस्तानी दिल्लीनगरं समया भाष्यते स्म।
हिन्दीविषये अहं प्रतिशतं शतान् अङ्कान् प्राप्तवान्।
Take Out in SanskritBiological in SanskritExanimate in SanskritEconomize in SanskritEmbellish in SanskritGathered in SanskritDirection in SanskritRobber in SanskritBegetter in SanskritPraise in SanskritVery in SanskritHandsome in SanskritOn The Job in SanskritHalt in SanskritEighty-four in SanskritGreatness in SanskritShiny in SanskritExult in SanskritHen in SanskritPlanet in Sanskrit