Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Indictable Sanskrit Meaning

सकर

Definition

अवशेषस्य कारणात् कस्माद् अपि प्रापणीयं ग्रहणीयं वा।
करप्रदानार्हम्।
करं प्रदातुं योग्यम्।

Example

भवता आदेयं धनं न दत्तम् अद्य यावत्।
प्रत्येकेन स्वस्य करयोग्यायाः सम्पत्तेः विवरणम् अवश्यं देयम्।
उपमण्डलाधिकारी मम सकरां सम्पदं गणयति।