Indigo Sanskrit Meaning
नीलपत्त्री
Definition
रामस्य सेनायां वर्तमानः एकः वानरः येन नलेन सह सागरे सेतुः निर्मितः।
नीलवर्णीयः।
नीलपत्त्रीनामिकायाः वनस्पतेः प्राप्तः नीलवर्णः।
क्षुपविशेषः यस्मात् नीलवर्णः प्राप्यते।
दशलक्षकोटिः।
Example
नलः नीलः च यां शिलां अस्पृशत् सा शिला जले अप्लवत्।
सः नीलपत्त्र्याः चिह्नेन युक्तं वस्त्रं धारयति।
एषः नीलपुष्पिकायाः कृषिक्षेत्रम् अस्ति।
अद्यतनान् छात्रान् शङ्कुः इति विषये न पाठयन्ति।
नीलस्य प्रत्येकस्मिन् चरणे षोडश वर्णाः भवन्ति।
नीलस्य वर्णनं पुराणेषु प्राप्यते।
नीलन्याः गर्भात्
Executive in SanskritLector in SanskritUnclean in SanskritConglomerate in SanskritAfterwards in SanskritInterval in SanskritBouquet in SanskritFrequently in SanskritFirst-rate in SanskritRed-hot in SanskritMaintain in SanskritDubiousness in SanskritFacility in SanskritAllium Sativum in SanskritFawning in SanskritPaschal Celery in SanskritMaven in SanskritLeaving in SanskritChinese Parsley in SanskritRima Oris in Sanskrit