Indirect Sanskrit Meaning
अप्रस्तुत
Definition
यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यद् न ज्ञातम्।
यद् सुव्यक्तरीत्या न प्रस्तुतम्।
यस्मिन् वर्तुलाकाराणि आवर्तानि सन्ति।
Example
ईश्वरः इन्द्रियातीतः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
अप्रस्तुतया पद्धत्या मया तत्कार्यं कृतम्।
पर्वतस्थः मार्गः वक्रः अस्ति।
Fire in SanskritEncompassing in SanskritRun in SanskritNecromancy in SanskritChinese Parsley in SanskritDistrait in SanskritRama in SanskritLazy in SanskritBashful in SanskritCaudal Appendage in SanskritGulf Of Mexico in SanskritYoke in SanskritPeace in SanskritCataclysm in SanskritFallacious in SanskritMeager in SanskritVenter in SanskritAditi in SanskritFresh in SanskritSuppress in Sanskrit