Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Indite Sanskrit Meaning

उपनिबन्ध्, कव्, कृ, ग्रथ्, ग्रन्थ्, रच्, विरच्

Definition

अक्षरविन्यासः।
विलेखनानुकूलव्यापारः।
स्वप्रतिभया काव्यनिर्माणानुकूलः व्यापारः।

Example

अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
सः नूतनं काव्यं रचयति।