Indivisible Sanskrit Meaning
अखण्ड, अखण्डित, अभग्न, अभेद्य, अविभक्त
Definition
सः पदार्थः यस्मिन् तारल्यम् अस्ति।
यद् भेत्तुं न शक्यते।
यः अत्यन्तं निकटः।
यः नश्वरः नास्ति।
यस्मिन् अवरोधो नास्ति।
यः न खण्डितः।
यद् विभक्तं नास्ति।
यत् दारयितुं भङ्क्तुं वा न शक्यते।
विरामेण विना।
यः निरन्तरं भवति।
पूर्णा सङ्ख्या।
यः अविभक्तःअस्ति।
यः खण्डितः नास्ति।
यः छेत्तुं न शक्यते।
यः पृथक् नास्ति।
यस्य
Example
जलं द्रवः अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
आत्मा अमरः अस्ति।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
एषः तन्त्रीः दरणीयः नास्ति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
एकम्, द्वे, त्रीणि इत्यादयः पूर्णाङ्काः सन्ति।
समासे
Bleary in SanskritGift in SanskritLying in SanskritPlaintiff in SanskritVagina in SanskritCedrus Deodara in SanskritQuartern in SanskritSexual Activity in SanskritShining in SanskritGreatness in SanskritVerdure in SanskritImpotent in SanskritGoodness in SanskritWhite Person in SanskritKandahar in SanskritDistich in SanskritErosion in SanskritCraniate in SanskritWell-favoured in SanskritBrag in Sanskrit