Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Indocile Sanskrit Meaning

निरङ्कुश, निर्मर्याद, निष्प्रक्रम

Definition

यस्य नाथः नास्ति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
कलहकारिणः दूरमेव वरम्।
सः नीचः पुरुषः अस्ति।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते ग