Indocile Sanskrit Meaning
निरङ्कुश, निर्मर्याद, निष्प्रक्रम
Definition
यस्य नाथः नास्ति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
Example
श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
कलहकारिणः दूरमेव वरम्।
सः नीचः पुरुषः अस्ति।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते ग
Incense in SanskritTry in SanskritCotton in SanskritBalance in SanskritFlow in SanskritPayback in SanskritIntermediary in SanskritBlack Pepper in SanskritSluggishness in SanskritLignified in SanskritZoology in SanskritEditor In Chief in SanskritWishful in SanskritGanges River in SanskritSuitability in SanskritQuintuplet in SanskritDivorce in SanskritCelery Seed in SanskritPistil in SanskritKidney in Sanskrit