Indubitable Sanskrit Meaning
निःसंशय, सन्देहहीन
Definition
यद् शङ्कितः नास्ति।
यद् सन्दिग्धम् नास्ति।
यस्मिन् सन्देहो नास्ति।
यस्य प्रकटनं जातम्।
सन्देहरहितः।
Example
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
सः व्यक्तिः असन्दिग्धः, सन्देहो मास्तु।
मातुः असन्दिग्धं वचनं श्रुत्वा अहम् आश्वस्तः अभवत्।
किमर्थम् अभिव्यक्तान् भावान् गोपायसि।
सन्देहहीना वार्ता अपि किमर्थं भीत्वा कथयसि।
Stream in SanskritFreeze Off in SanskritLeather in SanskritWrongful Conduct in SanskritHappy in SanskritAgeless in SanskritActive in SanskritSpring Chicken in SanskritMyanmar in SanskritSystema Digestorium in SanskritLiquor in SanskritPushover in SanskritHolograph in SanskritLiquor in SanskritFollow in SanskritChat in SanskritLecherousness in SanskritHellenic in SanskritStealer in SanskritSkin Senses in Sanskrit