Indus Sanskrit Meaning
सिन्धुः
Definition
भूमेः परितः लवणयुक्ता जलराशिः।
पञ्जाबप्रान्तस्य पश्चिमभागे वर्तमानः नदः।
पाकिस्ताने वर्तमानः एकः प्रान्तः।
यमुनायाः एका उपनदी।
Example
सागरे मौक्तिकानि सन्ति।
सिन्धुः पञ्जाबप्रान्तार्थे वरदानम् एव।
एतद् पुस्तकं सिन्धस्य प्राचीनम् इतिहासं प्रकाशयति।
सङ्गीतज्ञः सिन्धुं गायति।
अस्माकं ग्रामः सिन्धोः तटे स्थितः।
सिन्धुः गन्धर्वाणाम् एकः राजा आसीत्।
Pledge in SanskritEbon in SanskritRefute in SanskritPistil in SanskritMotorcoach in SanskritPloughshare in SanskritRuby in SanskritDefeated in SanskritPendant in SanskritExertion in SanskritBuddha in SanskritStorm in SanskritSleep in SanskritHeavenly in SanskritSpectator in SanskritAubergine in SanskritHalt in SanskritSenior in SanskritAbbreviation in SanskritFresh in Sanskrit