Industrial Sanskrit Meaning
औद्योगिक
Definition
यः प्रयतति।
उद्योगसम्बन्धी।
यः उद्योगं करोति।
यः किमपि उद्योगं करोति ।
Example
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
प्रथम-विश्व-युद्धात् अनन्तरं यूरोपखण्डे औद्योगिकी क्रान्ति अभवत्।
इदानीन्तनकाले व्यापारिण्यः महिलाः अधिकाः दृश्यन्ते ।
Dishonesty in SanskritAllah in SanskritSynonym in SanskritMalnourished in SanskritUnwearying in SanskritNude in SanskritTell in SanskritExcusable in SanskritArithmetic in SanskritMix in SanskritForce Out in SanskritSweet Melon Vine in SanskritCompass in SanskritUprooter in SanskritSemen in SanskritMandarin in SanskritConfuse in SanskritImmenseness in SanskritEggplant in SanskritShade in Sanskrit