Industry Sanskrit Meaning
अभ्यासः, उद्यमः, उद्योगः, व्यवसायः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
शारीरकानि कष्टानि।
कस्यापि वस्तूनः उत्पादने रताः जनाः कार्यशाला वा।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
जीवितार्थे कृतं कर्म।
चतुष्षष्टिविद्यासु एका विद्या या अभ्यासेन संवर्ध्यते।
शिल्पशास्त्रद्वारा निर्मितं वस्तु।
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
शासनं महिलानां कृते स्थापितस्य उद्योगान् प्रोत्साहनं ददाति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
सर्वेषु कला न विद्यते।
Torn in SanskritSkirt in SanskritScience in SanskritApace in SanskritMisery in SanskritLakh in SanskritGoldbrick in SanskritLeap in SanskritPeck in SanskritMadagascar Pepper in SanskritPike in SanskritMoisture in SanskritRichness in SanskritMechanisation in SanskritWell in SanskritRima Oris in SanskritDumb in SanskritDefinition in SanskritDozen in SanskritNoesis in Sanskrit