Inebriated Sanskrit Meaning
उद्रिक्तचेतस्, उन्मत्त, उन्मद, उन्मादिन्, निर्दड, पानमत्त, प्रमत्त, प्रमद, प्रमादिन्, मदाढ्य, मदोत्कट, मदोद्धत, मदोन्मत्त, मन्दसान, विमत्त, सुरापाणपरिक्षीव, सुरामत्त
Definition
यः कस्यापि चिन्तां न करोति।
यः सम्भ्रमेण पीडितः।
मदोन्मत्तःसुरामत्तः।
यः माद्यति।
येन मद्यं पीतम्।
येन मदिरा पीता।
Example
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
किंकर्तव्यमूढ़ः मनुष्यः किमपि कर्तुं न शक्यते।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
उन्मत्तं गजं ग्रहीतुं प्रयतते।
सः पूर्णतः प्रमत्तः आसीत्।
मत्तः माल्यवतः पुत्रः आसीत्।
Soul in SanskritWing in SanskritMortise Joint in SanskritCut Off in SanskritUnstained in SanskritToothpowder in SanskritMinute in SanskritPeacefulness in SanskritBreadstuff in SanskritBlack Catechu in SanskritEternity in SanskritSolanum Melongena in SanskritRoute in SanskritPreparation in SanskritDubiousness in SanskritFisher in SanskritBad Luck in SanskritHeat in SanskritSelf-will in SanskritEbony Tree in Sanskrit