Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inedible Sanskrit Meaning

अनाहार्य, अभक्ष्य, अभोज्य

Definition

जन्तुविशेषः, समुद्रोद्भवजन्तुः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
भक्षणार्थे अयोग्यः।
यः भक्षितुम् अयोग्

Example

शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
एतद् अभक्ष्यं वस्तु अस्ति।
सः अखाद्य