Inedible Sanskrit Meaning
अनाहार्य, अभक्ष्य, अभोज्य
Definition
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
भक्षणार्थे अयोग्यः।
यः भक्षितुम् अयोग्
Example
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
एतद् अभक्ष्यं वस्तु अस्ति।
सः अखाद्य
Look in SanskritRelief in SanskritRemain in SanskritProsopopoeia in SanskritJust Now in SanskritInterdict in SanskritDevelop in SanskritPresent in SanskritDestruction in SanskritUnreadable in SanskritSeparate in SanskritBeginner in SanskritObserve in SanskritContinuative in SanskritEat in SanskritToxicant in SanskritSkull in SanskritSodding in SanskritLameness in SanskritOne in Sanskrit