Ineffective Sanskrit Meaning
प्रभावशून्य, प्रभावहीन
Definition
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
फलशून्यः।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
विना फलम्।
यस्य प्रभावः नास्ति।
यः प्रभावितं कर्तुम् असमर्थः।
Example
धावनस्य स्पर्धायां प्रथमस्थानं प्राप्तुम् अहम् असफलः अभूत्। / कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् निष्फलः श्रम एवैकः कर्षकस्य यथा तथा।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
उच्चपदस्थः अधिकारी अपि अवकाशाद् अनन्तरं प्रभावहीनः भवति।
तस्य प्रभावहीनं काव्यं श्रुत
Respect in SanskritOutright in SanskritConsider in SanskritPrise in SanskritWet Nurse in SanskritLos Angeles in SanskritSn in SanskritAccountant in SanskritExisting in SanskritHumblebee in SanskritTwenty-eight in SanskritCome On in SanskritTwenty-five in SanskritClip in SanskritInnocent in SanskritLozenge in SanskritUse in SanskritWipe in SanskritPersist in SanskritPure in Sanskrit