Ineffectual Sanskrit Meaning
प्रभावशून्य, प्रभावहीन
Definition
यस्य कोऽपि अर्थः नास्ति।
विना फलम्।
यस्य प्रभावः नास्ति।
यः प्रभावितं कर्तुम् असमर्थः।
Example
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
उच्चपदस्थः अधिकारी अपि अवकाशाद् अनन्तरं प्रभावहीनः भवति।
तस्य प्रभावहीनं काव्यं श्रुत्वा केनापि करतालं न कृतम्।
Begetter in SanskritCogitate in SanskritBrotherhood in SanskritTattler in SanskritBeam in SanskritFuse in SanskritGo Down in SanskritLazy in SanskritSun in SanskritVigil in SanskritChemistry in SanskritDark-field Microscope in SanskritAir in SanskritMarsh in SanskritAmount in SanskritCome Back in SanskritAssuan in SanskritSiss in SanskritTie in SanskritTooth Doctor in Sanskrit