Ineligible Sanskrit Meaning
अनर्ह, अपात्र, अयोग्य
Definition
यः प्रवीणः नास्ति।
यः न योग्यः।
यस्मिन् नैतिकता नास्ति।
यः अर्हः नास्ति।
यद् युक्तं नास्ति।
यस्य वर्णनं कर्तुं न शक्यते।
यः साधुः नास्ति।
यस्य अधिकारः नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
किमर्थम् अनर्हं कार्ये नियोक्ष्यसि।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
Cranky in SanskritRetainer in SanskritSmartly in SanskritAntiquity in SanskritSweet Potato in SanskritStunner in SanskritUntrue in SanskritOriginate in SanskritBegging in SanskritSweet Potato in SanskritDeterminist in SanskritEntreaty in SanskritMelt in SanskritRetiring in SanskritPang in SanskritAgni in SanskritComplaint in SanskritCubical in SanskritSkin Problem in SanskritTea in Sanskrit