Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inert Sanskrit Meaning

अबल, अल्पशक्ति, कुण्ठित, निर्बल, निर्माय, फल्ग्व, मन्द

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यस्माद् तेजाः निर्गतम्।
यस्य कान्तिः धूसरा।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
यः न चलति।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
यस्मिन् क्षमता

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
तस्य वाहनस्य गतिः मन्दा जाता।
वृक्षाः सजीवाः किन्तु अचराः।
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
सः लेखापुस्तिकायाम् आयव्ययस्य विवर