Inevitable Sanskrit Meaning
अनिवार्य, ध्रुव
Definition
यद् अत्यन्तम् आवश्यकम् अस्ति।
यद् आवश्यकम् अस्ति।
अत्यन्तम् आवश्यकम्।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यद् निवारितुं न शक्यते।
यद् विधीयते।
यः न क्षरति।
चिकित्सातिक्रान्तः।
हस्तस्य आभूषणम्।
यस्य विषये
Example
एतद् कार्यम् अत्यावश्यकम् अस्ति।
पञ्चमप्रश्नः अनिवार्यः अस्ति।
मोहनः धृष्टः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
जातस्य ही मृत्युः ध्रुवः।
अहं निर्धारितं स्थानम् आगमिष्यामि।
रक्तक्षयः असाध्यः रोगः अस
Buddha in SanskritAcculturation in SanskritDegenerate in SanskritRenegade in SanskritNobleness in SanskritMerrily in SanskritLight Up in SanskritNatural Endowment in SanskritMisuse in SanskritPollution in SanskritMythological in SanskritModel in SanskritSelf-examining in SanskritWager in SanskritService in SanskritA Lot in SanskritWorking in SanskritUncommon in SanskritSludge in SanskritPositioning in Sanskrit