Inexpedient Sanskrit Meaning
अप्रासाङ्गिक, प्रसङ्गहीन
Definition
यद् युक्तं नास्ति।
कारणात् विना।
यः प्रसङ्गेन सम्बन्धितः नास्ति।
प्रसङ्गस्य विपरीतम्।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
अप्रासाङ्गिकैः वचनैः नैकाः समस्याः उद्भवन्ति।
तस्य पाल्लविकं कथनं सर्वैः अस्तुतम्।
एषा शाटिका विवाहार्थम् अयोग्या अस्ति ।
Humanity in SanskritDish in SanskritSifting in SanskritSteel in SanskritTomato in SanskritAhead in SanskritAlone in SanskritWishful in SanskritChase After in SanskritObscene in SanskritTransaction in SanskritHirudinean in SanskritPreserve in SanskritWorld in SanskritDuck Soup in SanskritPseud in SanskritChain Armour in SanskritRoute in SanskritEatable in SanskritApplaudable in Sanskrit