Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inexpensive Sanskrit Meaning

अल्पक्रीत, अल्पमूल्य, न्यूनमूल्य

Definition

यः अनावश्यकं व्ययं न करोति।
यत् अल्पमूल्येन क्रेतुं शक्यते।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यद् कामपूर्णम् अस्ति।
यस्य मूल्यम् अल्पम् अस्ति।
यद् अल्पेन मूल्येन भवति।

Example

मितव्ययी पुरुषः अर्थविषयिण्याः विपदः त्रायते।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
तस्य कामुका वार्ता मह्यं न रोचते।
अत्र अल्पमूल्यानि वस्तूनि विक्रीयन्ते।
भारतस्य एतस्य अपेक्षया अल्पमूल्या यात्रा न भवति।