Inexperienced Sanskrit Meaning
अक्षुण्ण, अज्ञ, अप्रजज्ञि, अव्युत्पन्न, मुग्ध, विहस्त
Definition
यः अनुभवहीनः।
यः प्रवीणः नास्ति।
प्रथमम् एव कार्ये प्रवृत्तः।
यः न पक्वः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
यः वयस्कः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः कस्यापि चिन्तां न करोति।
यद् अग्निना न पक्वम्।
यः द
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
श्यामः अपक्वं फलम् अत्ति।
मोहनः धृष्टः अस्ति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
एकया बालिकया अहम् अन्ताक
Conclusion in SanskritDecent in SanskritMisery in SanskritLuster in SanskritScrap in SanskritUsually in SanskritMars in SanskritConsolation in SanskritKitchen Range in SanskritDrape in SanskritOlfactory Organ in SanskritFruitful in SanskritAged in SanskritBed in SanskritMember in SanskritObtainable in SanskritSoutheast in SanskritEmbrace in SanskritBegetter in SanskritDisease Of The Skin in Sanskrit