Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inexperienced Sanskrit Meaning

अक्षुण्ण, अज्ञ, अप्रजज्ञि, अव्युत्पन्न, मुग्ध, विहस्त

Definition

यः अनुभवहीनः।
यः प्रवीणः नास्ति।
प्रथमम् एव कार्ये प्रवृत्तः।
यः न पक्वः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
यः वयस्कः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः कस्यापि चिन्तां न करोति।
यद् अग्निना न पक्वम्।
यः द

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
श्यामः अपक्वं फलम् अत्ति।
मोहनः धृष्टः अस्ति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
एकया बालिकया अहम् अन्ताक