Infamous Sanskrit Meaning
कुख्यात, कुप्रसिद्ध, दुर्नाम
Definition
कुख्यानस्य भावः।
यस्य दुर्गुणाः प्रसिद्धाः सन्ति।
यस्य अपमानः कृतः।
यः अनुचितेन कारणेन ख्यातः।
Example
तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
कुख्यातैः सह वासेन कुख्य
Deliver in SanskritLater On in SanskritReptilian in SanskritSapphire in SanskritOne Hundred in SanskritDecorated in SanskritMove in SanskritUnbroken in SanskritLuck in SanskritShort Sleep in SanskritMirky in SanskritSpirits in SanskritLooker in SanskritNice in SanskritCall Out in SanskritRigidity in SanskritGlobe in SanskritProtuberance in Sanskrit100 in SanskritHook in Sanskrit