Infamy Sanskrit Meaning
अकीर्तिः, अख्यातिः, अपकर्षः, अपकलङ्कः, अपकीर्तिः, अपध्वंसः, अपयशः, अप्रतिष्ठा, अयशः, कलङ्कः, कुख्यातिः, मर्यादाहानिः
Definition
कुख्यानस्य भावः।
Example
तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
Kama in SanskritSpring Up in SanskritVertebra in SanskritInebriated in SanskritBawdyhouse in SanskritJest in SanskritResplendent in SanskritPer Year in SanskritDrunk in SanskritCoriander in SanskritBeam in SanskritDeceive in SanskritBuilder in SanskritSmasher in SanskritGet Hitched With in SanskritBelieve in SanskritOral Fissure in SanskritTooth in SanskritThymus Gland in SanskritSoftness in Sanskrit