Infection Sanskrit Meaning
रोगसंक्रमणम्, रोगसङ्क्रमणम्, रोगसंचारः, रोगसञ्चारः
Definition
सः रोगः यः स्पर्शात् संसर्गात् वा जायते।
आयुर्वेदानुसारेण रोगविशेषः यत्र भूतपिशाच्चादिभिः बाधनं भवति।
रोगाणूनां शरीरे प्रवेशः।
अस्पृश्यस्य अवस्था भावो वा।
एकस्याः अवस्थायाः एकस्मात् स्थानात् वा अन्याम् अवस्थां अन्यं स्थानं वा गमनस्य क्रिया।
Example
विमूचिका संस्पर्शजः रोगः अस्ति।
भूतसञ्चारम् अपाकर्तुं श्यामः भूतवैद्यम् आहूतवान्।
सङ्क्रमणस्य समयः निश्चितः भवति।
वृष्टिकाले रोगसञ्चारः अधिकः भवति।
अस्पृश्यता समाजस्य एकतायाः कृते बाधकः अस्ति।
पकिस्थानभारतयोः परस्परं पारगमनस्य सुविधानां विकासः भवति।
Margosa in SanskritTour Guide in SanskritPlant Food in SanskritIdler in SanskritSave in SanskritFrailty in SanskritNimiety in SanskritSteady in SanskritClustering in SanskritJovial in SanskritInquietude in SanskritSwallow in SanskritDeathly in SanskritRoof in SanskritJoyous in SanskritAccumulation in SanskritGraphologist in SanskritOrange Tree in SanskritDegraded in SanskritHydrargyrum in Sanskrit