Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inferior Sanskrit Meaning

कनिष्ठ, निम्न, न्यून

Definition

कश्चित् भिन्नः।
स्वस्य स्थानात् च्योतितः।
यः सेवते।
अन्ते भवः।
यः पापं करोति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
पदावस्थादिषु कनीयसः।
यस्य मूल्यम् न्यूनं जातम्।
यः साधुः नास्ति।
यः पश्चात् जातः।
यस्य शरीरस्य आकारः ह्

Example

सा विस्थापितानि वस्तूनि पुनरेकवारं पश्यति।
ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
तस्य सम्बन्धाः कनिष्ठैः सहकर्त