Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Infinite Sanskrit Meaning

अगणनीय, अगणित, अगण्य, अनन्त, अन्तहीन, असङ्ख्य, असङ्ख्येय, आकाशमण्डलम्, खगोलीयक्षेत्रम्, खमण्डलम्, नभमण्डलम्

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
अन्यत् स्थाने।
यद् शेषरहितम्।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
यस्य गणना न भवति।
न गण्यम्।
यः न मापितः।
राष्ट्रस्य जातेः वा प्रधानशासकः।
यः नतः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्

Example

श्यामः रामेण सह स्थानान्तरे गतः।
मम कार्यं समाप्तम् ।
ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अमापितस्य क्षेत्रस्य विभाजनस्य विषये बहुविवादः जातः।
स्वामी भृत्यम् अभिक्रुध्यति।
त्रेतायुगे श्रीरामः अयोध्य