Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Infirm Sanskrit Meaning

छात, दुर्बल, निर्बल, शक्तिहीन, शात, शित

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कश्चित् भिन्नः।
यस्मिन् गतिः अस्ति।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यद् शान्तं नास्ति।
यः नमनशीलः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
समानवस्तू

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
एषः दण्डः नम्रः।
विद्याधराः नभसि चरन्तिः।
कालिदासेन मेघः दूतः अस्ति इति कल्पना