Infirmity Sanskrit Meaning
अबलम्, अशक्तिः, असामर्थ्यम्, कश्मलम्, कार्पण्यम्, क्लीबता, क्लैब्यम्, क्षीणता, दीनता, दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः
Definition
गतिशीलस्य अवस्था भावो वा।
आतुरयुक्ता अवस्था।
बलहीनस्य शक्तिहीनस्य वा भावः।
कृशतायाः भावः अवस्था वा।
अस्थिरस्य भावः।
Example
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
दुर्बलतायाः वशात् महेशः न गन्तुं शक्यते।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।
आतङ्कवादीनां कारणात् कश्मीरे अस्थिरता वर्तते।
Spine in SanskritYearly in SanskritYoung Buck in SanskritContract in SanskritDisposition in SanskritDelivery in Sanskrit80th in SanskritSpore in SanskritHard Liquor in SanskritHouse Fly in SanskritHeated Up in SanskritDouble in SanskritGenus Lotus in SanskritMiddleman in SanskritFlock in SanskritWorry in SanskritRoad in SanskritRise in SanskritSarasvati in SanskritDriver in Sanskrit