Inflame Sanskrit Meaning
ईर्ष्यय, स्पृहय
Definition
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
केनचित् कार्येण कर्मणा वा क्रोधितुं प्रेरणानुकूलः व्यापारः।
दीपादीनां ज्वलनप्रेरणानुकूलः व्यापारः।
प्रकोपस्य भावः ।
Example
अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
तस्य जल्पनं माम् प्रक्षोभयति।
माननीयैः अध्यक्षैः कार्यक्रमः प्रारब्धुं दीपं प्राज्वालयत्।
नेतॄणां प्रकोपनेन कतिचन जनाः परसरं कलहम् अकुर्वन् ।
Thrashing in SanskritRipe in SanskritBalarama in SanskritRex in SanskritBosom in SanskritMermaid in SanskritKill in SanskritHen in SanskritSaturated in SanskritDeath in SanskritMouse in SanskritPentagon in SanskritMemento in SanskritInsult in SanskritVeil in SanskritAggregator in SanskritWorriedly in SanskritGive in SanskritRecoverer in SanskritMeek in Sanskrit