Inflexible Sanskrit Meaning
अनमनीय, अनम्य, कठोर, दृढ
Definition
यः न विचलति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यद् निवारितुं न शक्यते।
दयाभावविहीनः।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
दृढतया सतर्कतया च अवलोकितम्।
Example
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
जातस्य ही मृत्युः ध्रुवः।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
Offspring in SanskritLight Beam in SanskritDrop in SanskritDeaf in SanskritProper in SanskritEmbrace in SanskritScrap in SanskritElbow Grease in SanskritQuake in SanskritPartition in SanskritSheep in SanskritRoute in SanskritAdult Male in SanskritHeading in SanskritCoalition in SanskritDoorkeeper in SanskritPurity in SanskritDisdain in SanskritIndustrious in SanskritEncroachment in Sanskrit