Influence Sanskrit Meaning
प्रभावः
Definition
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभिः वा हृदि चित्ते वा संस्कारानुकूलः व्यापारः।
सूर्यदेवस्य पुत्रः।
सुग्रीवस्य मन्त्री।
औषधेन मन्त्रेण वा जायमाना उत्तमा फलोत्पत्तिः ।
Example
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
गायिकायाः मधुरः स्वरः मम हृदि अस्थिरयत्।
प्रभावस्य वर्णनं पुराणेषु प्राप्यते।
प्रभावस्य वर्णनं रामायणे प्राप्यते।
अनेन औषधेन शीघ्रः परिणामः जातः ।
Tit in SanskritDeaf in SanskritPlague in SanskritDozen in SanskritCastor-oil Plant in SanskritCarry in SanskritTime Out in SanskritWonder in SanskritFive in SanskritSupply in SanskritMantle in SanskritJuicy in SanskritC in SanskritUnvoluntary in SanskritEstimable in SanskritAble in SanskritUplift in SanskritTRUE in SanskritThursday in SanskritWest in Sanskrit