Information Sanskrit Meaning
निवेदनम्, प्रख्यापनम्, विज्ञप्तिः
Definition
सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
एकस्मात् स्थानात् गृहीत्वा क्षुपदिनाम् अन्यत्र वपनक्रिया।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
कथिता वार्ता।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
घटना
Example
यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
सः कृषिक्षेत्रे जलसिञ्चनं कृत्वा धान्यस्य रोपणं करोति।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
मया रामद्वारा भवन्तम् आह्वयितुं संदेशः प्रेषितः।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
पूर्वं भव
8 in SanskritNews in SanskritFrame in SanskritRancour in SanskritBigotry in SanskritBrinjal in SanskritEmbrace in SanskritRex in SanskritWhisper in SanskritKill in SanskritSex in SanskritCrow in SanskritRelated To in SanskritDrill in SanskritAccumulate in SanskritSimulate in SanskritDelightful in SanskritFraud in SanskritHeroical in SanskritFastening in Sanskrit