Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Informative Sanskrit Meaning

बोधक

Definition

पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
यः रक्षति।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
कस्यापि घटनायाः कार्यस्य वा सद्भावं सूचयन्ति तत्वानि।
यः प्रकाशं यच्छति।
यः तत्वं प्रतिपादयति।
यः बोधं कारयति।
यः जागरयति सः ।
शृंगाररसस्य हावायां चेष्टायां वा कश्चन ह

Example

रक्षकः सावधानतया रक्षणं करोतु।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्य मन्त्रिणं घोषयति।
आकाशे कृष्णवर्णीयाः मेघाः वृष्टेः सूचकाः सन्ति।
सूर्यचन्द्रदीपादयः प्रकाशकानि वस्तूनि सन्ति।
किं भवता पञ्चतन्त्रस्य बोधिकाः कथाः पठिताः।
प्रभाते पक्षिणां कलरवः कदाचि