Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ingenuous Sanskrit Meaning

अनघ, अनागस्, अपाप, निरपराध, निर्दोष, निर्मल, निष्कपट, निष्कलंक, मुग्ध, शुचि, सरल

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः स्वभावेन सत्यं वदति।
मेघरहितः।
यस्य नाशः जातः।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यत् सुखेन कर्तुं शक्यते।
यः मलहीनः दोषरहितो वा।
अकपटी सत्शीलः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
यद् क्लिष्टं ना

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
युधिष्ठिरः सत्यशीलः आसीत्।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सन्तः सदा पूजार्हाः सन्ति।