Ingredient Sanskrit Meaning
कूटः, कूटम्
Definition
सः पुरुषः यः विवाहसम्बन्धं योजयितुं प्रयतति।
वस्तूनाम् उत्पादनार्थम् आवश्यकानि साधनवस्तूनि।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।
कस्यापि मिश्रणस्य कोऽपि भागः।
Example
वधूपिता वारंवारं मध्यस्थं धन्यवादान् वितरति।
तिलः तूलः इत्यादयः उत्पादनसामग्र्यः सन्ति।
वेदस्य षट् अङ्गानि सन्ति।
रासायनिकपांशुसु नैकानि अङ्गानि सन्ति।
Xii in SanskritBowman in SanskritExpiry in SanskritRhetorician in SanskritTranquil in SanskritUnfaltering in SanskritTogether in SanskritPower in SanskritUnexpended in SanskritReverse in SanskritGet Away in SanskritHurt in SanskritSubdue in SanskritDysentery in SanskritRecurrence in SanskritFemale Person in SanskritK in SanskritLittleness in SanskritKing in SanskritUncommonness in Sanskrit