Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ingredient Sanskrit Meaning

कूटः, कूटम्

Definition

सः पुरुषः यः विवाहसम्बन्धं योजयितुं प्रयतति।
वस्तूनाम् उत्पादनार्थम् आवश्यकानि साधनवस्तूनि।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।
कस्यापि मिश्रणस्य कोऽपि भागः।

Example

वधूपिता वारंवारं मध्यस्थं धन्यवादान् वितरति।
तिलः तूलः इत्यादयः उत्पादनसामग्र्यः सन्ति।
वेदस्य षट् अङ्गानि सन्ति।
रासायनिकपांशुसु नैकानि अङ्गानि सन्ति।