Initially Sanskrit Meaning
अग्रशः, अग्रे, आदितः, आदौ, आमूलम्, आमूलात्, आरम्भतः, पुरस्तात्, पूर्वम्, प्रथमतः, प्रथमम्, प्राक्, प्राग्, मूलतः
Definition
सर्वेषु प्रथमम्।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
अग्रे सरति।
पूर्वस्मिन् काले।
आरम्भे अथवा मूले।
पुरातनसमये।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
ग
Example
इदम् प्रथमतः अहं रामं उत्सवे मिलितवान्।
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
मार्गदर्शकः अग्रे गच्छति।
प्राक् घटितानां स्मरणेन सः रोदितुं प्रारभत।
कस्मिन्नपि धार्मिकविधौ
Fall in SanskritUnable in SanskritName And Address in SanskritExcusable in SanskritAlimentary in SanskritConclusion in SanskritDoubt in SanskritIn Real Time in SanskritGain in SanskritWrapped in SanskritMeet in SanskritRecurrence in SanskritAfterward in SanskritPrestigiousness in SanskritWire in SanskritPepper in SanskritInterpret in SanskritMortise Joint in SanskritObstruction in SanskritFine in Sanskrit