Innocent Sanskrit Meaning
अकल्मष, अनघ, अनागस्, अपाप, अवलीक, अव्यलीक, निरपराध, निरपराधी, निर्दोष, निर्मल, निष्कपट, निष्कलंक, निष्पाप, पापहीन, मुग्ध, रहित, विहीन, शुचि, शून्य, सरल
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
मेघरहितः।
यस्य नाशः जातः।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यत् सुखेन कर्तुं शक्यते।
यः मलहीनः दोषरहितो वा।
अकपटी सत्शीलः।
यः पापरहितः अस्ति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः व
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सन्तः सदा पूजार्हाः सन्ति।
अनघः स्वर्गस्य