Inopportunely Sanskrit Meaning
अकालः, असमयः, दुःसमयः
Definition
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
अशुभा वेला।
पीडाकारिकाभिः घटनाभिः युक्तानि दिनानि।
Example
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
अशुभवेलायां किमपि कार्यं न करणीयम्।
विपत्समयस्य अनन्तरं सुदिनानि आगच्छन्ति।
Divest in SanskritParasitical in SanskritDrenched in SanskritConsequently in SanskritIsinglass in SanskritFrown in SanskritBeleaguer in SanskritSprinkle in SanskritFree in SanskritBouldered in SanskritComplete in SanskritHold Over in SanskritGestural in SanskritEarnings in SanskritCoalesce in SanskritTwinkly in SanskritProscribe in SanskritAcne in SanskritFiord in SanskritEnergid in Sanskrit