Inquietude Sanskrit Meaning
अभिनिविष्टता, अस्थिरचित्तता, उद्विग्नता
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
उद्विग्नस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
उद्वेगकरं वृत्तम् उद्वेगकरी घटना वा।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।
Example
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
भवतां चिंतापदं किम् अस्ति इति कथ्यताम् तत् समाधत्तुं प्रयते।
सः दुःश्वासस्य पीडाम् अनुभवति ।
Unassuming in SanskritDrive Out in SanskritDecorated in SanskritBore in SanskritBrawl in SanskritScarlet Wisteria Tree in SanskritRevelation in SanskritGrumble in SanskritTranslation in SanskritHovel in SanskritTabular Array in SanskritFervor in SanskritPrestige in SanskritQualified in SanskritNon-christian Priest in SanskritMensurate in SanskritKerosine Lamp in SanskritNagasaki in SanskritOccasion in SanskritRoyal House in Sanskrit