Inquiry Sanskrit Meaning
अनुसंधानम्, अन्वीक्षणम्, अन्वीक्षा, चर्चा, तर्का, परिपृच्छा, परीष्टिः, पर्येषणम्, पृच्छनम्, पृच्छा, प्रश्नः, मर्शनम्, मार्गणम्, विचिकित्सा, सम्प्रश्नः
Definition
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।
कस्यचित् विषयस्य वस्तुनः वा सम्यक् निरीक्षणेन निष्कर्षप्राप्तिः।
विशेषस्य रोगस्य अस्तित्वं कारणं वा ज्ञातुं चिकित्सकेन कृता क्रिया।
विशेषतः कस्यापि रोगस्य कारणं ज्ञातुं शारीरिकाणां प
Example
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
सर्वेक्षणेन ज्ञायते यत् केभ्यश्चित् वर्षेभ्यः अनन्तरं भारतदेशस्य जनसङ्ख्या चीनदेशस्य जनसङ्ख्यायाः अपेक्षया अधिका भविष्यति।
अस्य रोगिणः परीक्षणं प्रख्यातेन चिकित्सके
Entreaty in SanskritApostate in SanskritProhibition in SanskritQuarrel in SanskritWaster in SanskritExciting in SanskritBracing in SanskritDemoralize in SanskritBlue in SanskritDissident in SanskritMulishness in SanskritPhilanthropic in SanskritWoman in SanskritZoology in SanskritPrior in SanskritBase in SanskritAthinai in SanskritEncroachment in SanskritMerge in SanskritDry in Sanskrit