Insect Sanskrit Meaning
कीटः, कीटकः, कृमिः, क्रिमिः, नीलङ्गुः, नीलाङ्गुः, सर्पः, सर्पिणी, सर्पी
Definition
कृमिजातिः।
कीटआम्रस्यवृक्षः
Example
वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।
कीटआम्रः स्वादिष्टः।
कीटआम्रः विस्तीर्णो नास्ति
Natal Day in SanskritMadagascar Pepper in SanskritUnity in SanskritErupt in SanskritSin in SanskritHole in SanskritJohn Barleycorn in SanskritChieftain in SanskritHostility in SanskritBig Sister in SanskritOrnate in SanskritBatrachian in SanskritSpoon in SanskritBeat in SanskritSpring Up in SanskritTup in SanskritSorrow in SanskritHooter in SanskritSevere in SanskritNimiety in Sanskrit