Insemination Sanskrit Meaning
अध्यावापः, आवापः, उप्तिः, बीजोप्तिः, वपनम्, वापः, सस्यावापः
Definition
हिन्दूधर्मानुसारेण गर्भधारणसमये कृतः संस्कारः।
बीजारोपणस्य क्रिया।
स्त्रियः गर्भे पुरुषस्य वीर्येण जीवस्य उत्पत्तिः।
Example
गर्भाधानेन उत्तमस्य अपत्यस्य आकाङ्क्षा क्रियते।
अधुना कृषकः गोधूमस्य वपनम् करोति ।
ग्रन्थादिषु अभिष्टस्य सन्तानस्य प्राप्त्यर्थं गर्भाधानस्य निश्चितः समयः स्थितिः च उक्ता अस्ति।
Belch in SanskritCannabis Indica in SanskritBrow in SanskritPhysical Structure in SanskritGreen in SanskritSeedy in SanskritFinally in SanskritClarity in SanskritIndependence in SanskritRed-hot in SanskritSnare in SanskritSatiate in SanskritSentiment in SanskritBright in SanskritTransport in SanskritEarful in SanskritSplendour in SanskritPlease in SanskritBosom in SanskritRub in Sanskrit