Insight Sanskrit Meaning
अभिज्ञानम्, अवगमः, अवबोधः, उद्बोधः, उपलब्धिः, उपलम्भः, ज्ञप्तिः, ज्ञातृत्वम्, ज्ञानम्, दोधनम्, परिज्ञानम्, प्रज्ञा, प्रतीतिः, प्रबोधः, प्रमा, प्रमितिः, बोधः, विज्ञानम्, विपश्यम्, वेत्तृत्वम्, वेदनम्, समीक्षा, समुदागमः, सम्यग्दर्शनम्, सम्यग्दृष्टिः, संवेदनःसंवेदनम्
Definition
कस्यापि वस्त्वादीनां सम्यक् ज्ञानम्।
साधनैः विना उद्भूतम् स्वाभाविकज्ञानम्।
कृच्छ्रासु अवस्थासु किंकर्तव्यतायाः उचितं ज्ञानम्।
Example
समग्रज्ञानात् विना न वितण्डवादः कर्तव्यः।
जीवेषु अन्तर्ज्ञानम् अस्ति एव।
समीक्षया सर्वं सुस्पष्टं भवति।
Power in SanskritHome in SanskritHorseback Rider in SanskritLeafless in SanskritFlaxseed in SanskritOver And Over in SanskritUncovered in SanskritEat in SanskritChew The Fat in SanskritBoat in SanskritDemerit in SanskritPollen in SanskritSlight in SanskritNest in SanskritResidence in SanskritDivinity in SanskritUnrhymed in SanskritIllusion in SanskritTheft in SanskritWell-favoured in Sanskrit