Insipid Sanskrit Meaning
अप्रखर
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
यस्मिन् उपस्करादयः न सन्ति।
वर्णविशेषः, कृष्णपीतमिश्रितवर्णः।
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अप्रखरं चायं मह्यं रोचते।
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।
Die Out in SanskritStep-down in SanskritRacket in SanskritOpinionative in SanskritGratification in SanskritEngraved in SanskritJuicy in SanskritMadagascar Pepper in SanskritCome in SanskritAhimsa in SanskritPloy in SanskritBlithely in SanskritTout in Sanskrit12 in SanskritDesired in SanskritEmbracement in SanskritHeat in SanskritNortherly in SanskritBreeding in SanskritWork Over in Sanskrit