Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inspect Sanskrit Meaning

अनुदृश्, अनुसंधा, अनुसन्धा, अन्ववेक्ष्, आचक्ष्, परीक्ष्, प्रत्यवेक्ष्, विलोकय, समवलोकय, समालोकय, समीक्ष्

Definition

गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
कस्यचित् कार्यस्य व्यवहारस्य वा सूक्ष्मतया परीक्षणम्।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्परिहारनिरूप

Example

तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
सः कृषिकार्यस्य निरीक्षणं कुर्वन् आसीत्।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्णं चिकित्सति।
चिकित्सकः प्रयोगशालायां रक्तं परीक्षते।