Inspissate Sanskrit Meaning
घनीकृ, घनीभू, निष्क्वथ्
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
यत्र सर्वे प्राणिनः वसन्ति।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
वस्तूनां सक्रमं यथापद्धति वा रचनानुकूलः व्यापारः।
कालविशेषः- अधिकः कालः।
पौनःपुन्येन कर्मणि नैपुण्यसम्पादनानुकूलः व्यापारः।
Example
अस्मिन् संसारे मृत्युः शाश्वतः।
आपणिकः वस्तूनि सम्यक् रचयति।
तस्य प्रतीक्षायां युगं समाप्तम्।
पित्रा सह कार्यं कुर्वन् अहं निपुणीभवामि।
At First in SanskritBitterness in SanskritMortal in SanskritRavishment in SanskritLeather in SanskritBanana Tree in SanskritOrder in Sanskrit13 in SanskritGrinning in SanskritPascal Celery in SanskritPenis in SanskritSyntactician in SanskritConstitution in SanskritClever in SanskritBrag in SanskritMuscle System in SanskritRinging in SanskritTruth in SanskritKeep Up in SanskritHostility in Sanskrit